The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
A.4.4.20-vt.2 (K.II.330.7) (R.III.744): tatra yaTADikAram tadvizayaprasaMgaH.
{k}Atantra:
n/a
{c}Andra:
{p}ARini
A.4.4.20: trer mam nityam [kASikA: ktrer mam nityam]
{k}AtyAyana
A.4.4.20-vt.2 (K.II.330.7) (R.III.744): tatra yaTADikAram tadvizayaprasaMgaH.
{p}ataYjali
A.4.4.20-Bh.II.330.8-12: tatra yaTADikAram tadvizayatA prApnoti. nirvftte it vartate. tena nirvftte eva tryantam mabvizayam syAt. ye anye upacArAH tatra na syAt. kftrimam mahat suvihitam iti. evam tarhi BAve iti prakftya imap vaktavyaH kuwwimA BUmiH sekimaH asiH iti evamarTam. tataH vaktavyam treH. treH map Bavati. tataH nityam. nityam tryantAt imap iti. kimarTam idam. nityam tryantam imabvizaye eva yaTA syAt. kevalasya prayogaH mA BUt iti.
{k}ASikAvftti
A.4.4.20-KV.441: BAvapratyayAntAt imap vaktavyam. pAkena nirvfttam pAkimam tyAgimam sekimam kuwwimam.
{k}Atantra
n/a
{j}Enendra
J.3.3.143: BAvAd imaH
J.3.3.145: nityam
{s}Arasvata
S.4.4.70 (S.4.4.70): BAvAd imap
{j}Enendra:
{p}ARini
A.4.4.20: trer mam nityam [kASikA: ktrer mam nityam]
{k}AtyAyana
A.4.4.20-vt.2 (K.II.330.7) (R.III.744): tatra yaTADikAram tadvizayaprasaMgaH.
{p}ataYjali
A.4.4.20-Bh.II.330.8-12: tatra yaTADikAram tadvizayatA prApnoti. nirvftte it vartate. tena nirvftte eva tryantam mabvizayam syAt. ye anye upacArAH tatra na syAt. kftrimam mahat suvihitam iti. evam tarhi BAve iti prakftya imap vaktavyaH kuwwimA BUmiH sekimaH asiH iti evamarTam. tataH vaktavyam treH. treH map Bavati. tataH nityam. nityam tryantAt imap iti. kimarTam idam. nityam tryantam imabvizaye eva yaTA syAt. kevalasya prayogaH mA BUt iti.
{k}ASikAvftti
A.4.4.20-KV.441: BAvapratyayAntAt imap vaktavyam. pAkena nirvfttam pAkimam tyAgimam sekimam kuwwimam.
{k}Atantra
n/a
{c}Andra
C.3.4.19: BAvAd imap
{s}Arasvata
S.4.4.70 (S.4.4.70): BAvAd imap
{s}Arasvata:
{p}ARini
A.4.4.20: trer mam nityam [kASikA: ktrer mam nityam]
{k}AtyAyana
A.4.4.20-vt.2 (K.II.330.7) (R.III.744): tatra yaTADikAram tadvizayaprasaMgaH.
{p}ataYjali
A.4.4.20-Bh.II.330.8-12: tatra yaTADikAram tadvizayatA prApnoti. nirvftte it vartate. tena nirvftte eva tryantam mabvizayam syAt. ye anye upacArAH tatra na syAt. kftrimam mahat suvihitam iti. evam tarhi BAve iti prakftya imap vaktavyaH kuwwimA BUmiH sekimaH asiH iti evamarTam. tataH vaktavyam treH. treH map Bavati. tataH nityam. nityam tryantAt imap iti. kimarTam idam. nityam tryantam imabvizaye eva yaTA syAt. kevalasya prayogaH mA BUt iti.
{k}ASikAvftti
A.4.4.20-KV.441: BAvapratyayAntAt imap vaktavyam. pAkena nirvfttam pAkimam tyAgimam sekimam kuwwimam.
{k}Atantra
n/a
{c}Andra
C.3.4.19: BAvAd imap
{j}Enendra
J.3.3.143: BAvAd imaH
J.3.3.145: nityam